Declension table of ?brāhmya

Deva

MasculineSingularDualPlural
Nominativebrāhmyaḥ brāhmyau brāhmyāḥ
Vocativebrāhmya brāhmyau brāhmyāḥ
Accusativebrāhmyam brāhmyau brāhmyān
Instrumentalbrāhmyeṇa brāhmyābhyām brāhmyaiḥ brāhmyebhiḥ
Dativebrāhmyāya brāhmyābhyām brāhmyebhyaḥ
Ablativebrāhmyāt brāhmyābhyām brāhmyebhyaḥ
Genitivebrāhmyasya brāhmyayoḥ brāhmyāṇām
Locativebrāhmye brāhmyayoḥ brāhmyeṣu

Compound brāhmya -

Adverb -brāhmyam -brāhmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria