Declension table of ?brāhmīputra

Deva

MasculineSingularDualPlural
Nominativebrāhmīputraḥ brāhmīputrau brāhmīputrāḥ
Vocativebrāhmīputra brāhmīputrau brāhmīputrāḥ
Accusativebrāhmīputram brāhmīputrau brāhmīputrān
Instrumentalbrāhmīputreṇa brāhmīputrābhyām brāhmīputraiḥ brāhmīputrebhiḥ
Dativebrāhmīputrāya brāhmīputrābhyām brāhmīputrebhyaḥ
Ablativebrāhmīputrāt brāhmīputrābhyām brāhmīputrebhyaḥ
Genitivebrāhmīputrasya brāhmīputrayoḥ brāhmīputrāṇām
Locativebrāhmīputre brāhmīputrayoḥ brāhmīputreṣu

Compound brāhmīputra -

Adverb -brāhmīputram -brāhmīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria