Declension table of ?brāhmaprajāpatya

Deva

NeuterSingularDualPlural
Nominativebrāhmaprajāpatyam brāhmaprajāpatye brāhmaprajāpatyāni
Vocativebrāhmaprajāpatya brāhmaprajāpatye brāhmaprajāpatyāni
Accusativebrāhmaprajāpatyam brāhmaprajāpatye brāhmaprajāpatyāni
Instrumentalbrāhmaprajāpatyena brāhmaprajāpatyābhyām brāhmaprajāpatyaiḥ
Dativebrāhmaprajāpatyāya brāhmaprajāpatyābhyām brāhmaprajāpatyebhyaḥ
Ablativebrāhmaprajāpatyāt brāhmaprajāpatyābhyām brāhmaprajāpatyebhyaḥ
Genitivebrāhmaprajāpatyasya brāhmaprajāpatyayoḥ brāhmaprajāpatyānām
Locativebrāhmaprajāpatye brāhmaprajāpatyayoḥ brāhmaprajāpatyeṣu

Compound brāhmaprajāpatya -

Adverb -brāhmaprajāpatyam -brāhmaprajāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria