Declension table of ?brāhmadaṇḍa

Deva

MasculineSingularDualPlural
Nominativebrāhmadaṇḍaḥ brāhmadaṇḍau brāhmadaṇḍāḥ
Vocativebrāhmadaṇḍa brāhmadaṇḍau brāhmadaṇḍāḥ
Accusativebrāhmadaṇḍam brāhmadaṇḍau brāhmadaṇḍān
Instrumentalbrāhmadaṇḍena brāhmadaṇḍābhyām brāhmadaṇḍaiḥ brāhmadaṇḍebhiḥ
Dativebrāhmadaṇḍāya brāhmadaṇḍābhyām brāhmadaṇḍebhyaḥ
Ablativebrāhmadaṇḍāt brāhmadaṇḍābhyām brāhmadaṇḍebhyaḥ
Genitivebrāhmadaṇḍasya brāhmadaṇḍayoḥ brāhmadaṇḍānām
Locativebrāhmadaṇḍe brāhmadaṇḍayoḥ brāhmadaṇḍeṣu

Compound brāhmadaṇḍa -

Adverb -brāhmadaṇḍam -brāhmadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria