Declension table of ?brāhmaṇicelī

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇicelī brāhmaṇicelyau brāhmaṇicelyaḥ
Vocativebrāhmaṇiceli brāhmaṇicelyau brāhmaṇicelyaḥ
Accusativebrāhmaṇicelīm brāhmaṇicelyau brāhmaṇicelīḥ
Instrumentalbrāhmaṇicelyā brāhmaṇicelībhyām brāhmaṇicelībhiḥ
Dativebrāhmaṇicelyai brāhmaṇicelībhyām brāhmaṇicelībhyaḥ
Ablativebrāhmaṇicelyāḥ brāhmaṇicelībhyām brāhmaṇicelībhyaḥ
Genitivebrāhmaṇicelyāḥ brāhmaṇicelyoḥ brāhmaṇicelīnām
Locativebrāhmaṇicelyām brāhmaṇicelyoḥ brāhmaṇicelīṣu

Compound brāhmaṇiceli - brāhmaṇicelī -

Adverb -brāhmaṇiceli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria