Declension table of ?brāhmaṇayaṣṭikā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇayaṣṭikā brāhmaṇayaṣṭike brāhmaṇayaṣṭikāḥ
Vocativebrāhmaṇayaṣṭike brāhmaṇayaṣṭike brāhmaṇayaṣṭikāḥ
Accusativebrāhmaṇayaṣṭikām brāhmaṇayaṣṭike brāhmaṇayaṣṭikāḥ
Instrumentalbrāhmaṇayaṣṭikayā brāhmaṇayaṣṭikābhyām brāhmaṇayaṣṭikābhiḥ
Dativebrāhmaṇayaṣṭikāyai brāhmaṇayaṣṭikābhyām brāhmaṇayaṣṭikābhyaḥ
Ablativebrāhmaṇayaṣṭikāyāḥ brāhmaṇayaṣṭikābhyām brāhmaṇayaṣṭikābhyaḥ
Genitivebrāhmaṇayaṣṭikāyāḥ brāhmaṇayaṣṭikayoḥ brāhmaṇayaṣṭikānām
Locativebrāhmaṇayaṣṭikāyām brāhmaṇayaṣṭikayoḥ brāhmaṇayaṣṭikāsu

Adverb -brāhmaṇayaṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria