Declension table of ?brāhmaṇavilāpa

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇavilāpaḥ brāhmaṇavilāpau brāhmaṇavilāpāḥ
Vocativebrāhmaṇavilāpa brāhmaṇavilāpau brāhmaṇavilāpāḥ
Accusativebrāhmaṇavilāpam brāhmaṇavilāpau brāhmaṇavilāpān
Instrumentalbrāhmaṇavilāpena brāhmaṇavilāpābhyām brāhmaṇavilāpaiḥ brāhmaṇavilāpebhiḥ
Dativebrāhmaṇavilāpāya brāhmaṇavilāpābhyām brāhmaṇavilāpebhyaḥ
Ablativebrāhmaṇavilāpāt brāhmaṇavilāpābhyām brāhmaṇavilāpebhyaḥ
Genitivebrāhmaṇavilāpasya brāhmaṇavilāpayoḥ brāhmaṇavilāpānām
Locativebrāhmaṇavilāpe brāhmaṇavilāpayoḥ brāhmaṇavilāpeṣu

Compound brāhmaṇavilāpa -

Adverb -brāhmaṇavilāpam -brāhmaṇavilāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria