Declension table of ?brāhmaṇavidhi

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇavidhiḥ brāhmaṇavidhī brāhmaṇavidhayaḥ
Vocativebrāhmaṇavidhe brāhmaṇavidhī brāhmaṇavidhayaḥ
Accusativebrāhmaṇavidhim brāhmaṇavidhī brāhmaṇavidhīn
Instrumentalbrāhmaṇavidhinā brāhmaṇavidhibhyām brāhmaṇavidhibhiḥ
Dativebrāhmaṇavidhaye brāhmaṇavidhibhyām brāhmaṇavidhibhyaḥ
Ablativebrāhmaṇavidheḥ brāhmaṇavidhibhyām brāhmaṇavidhibhyaḥ
Genitivebrāhmaṇavidheḥ brāhmaṇavidhyoḥ brāhmaṇavidhīnām
Locativebrāhmaṇavidhau brāhmaṇavidhyoḥ brāhmaṇavidhiṣu

Compound brāhmaṇavidhi -

Adverb -brāhmaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria