Declension table of brāhmaṇavat

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇavān brāhmaṇavantau brāhmaṇavantaḥ
Vocativebrāhmaṇavan brāhmaṇavantau brāhmaṇavantaḥ
Accusativebrāhmaṇavantam brāhmaṇavantau brāhmaṇavataḥ
Instrumentalbrāhmaṇavatā brāhmaṇavadbhyām brāhmaṇavadbhiḥ
Dativebrāhmaṇavate brāhmaṇavadbhyām brāhmaṇavadbhyaḥ
Ablativebrāhmaṇavataḥ brāhmaṇavadbhyām brāhmaṇavadbhyaḥ
Genitivebrāhmaṇavataḥ brāhmaṇavatoḥ brāhmaṇavatām
Locativebrāhmaṇavati brāhmaṇavatoḥ brāhmaṇavatsu

Compound brāhmaṇavat -

Adverb -brāhmaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria