Declension table of ?brāhmaṇavarṇin

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇavarṇī brāhmaṇavarṇinau brāhmaṇavarṇinaḥ
Vocativebrāhmaṇavarṇin brāhmaṇavarṇinau brāhmaṇavarṇinaḥ
Accusativebrāhmaṇavarṇinam brāhmaṇavarṇinau brāhmaṇavarṇinaḥ
Instrumentalbrāhmaṇavarṇinā brāhmaṇavarṇibhyām brāhmaṇavarṇibhiḥ
Dativebrāhmaṇavarṇine brāhmaṇavarṇibhyām brāhmaṇavarṇibhyaḥ
Ablativebrāhmaṇavarṇinaḥ brāhmaṇavarṇibhyām brāhmaṇavarṇibhyaḥ
Genitivebrāhmaṇavarṇinaḥ brāhmaṇavarṇinoḥ brāhmaṇavarṇinām
Locativebrāhmaṇavarṇini brāhmaṇavarṇinoḥ brāhmaṇavarṇiṣu

Compound brāhmaṇavarṇi -

Adverb -brāhmaṇavarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria