Declension table of ?brāhmaṇasambhāṣa

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇasambhāṣaḥ brāhmaṇasambhāṣau brāhmaṇasambhāṣāḥ
Vocativebrāhmaṇasambhāṣa brāhmaṇasambhāṣau brāhmaṇasambhāṣāḥ
Accusativebrāhmaṇasambhāṣam brāhmaṇasambhāṣau brāhmaṇasambhāṣān
Instrumentalbrāhmaṇasambhāṣeṇa brāhmaṇasambhāṣābhyām brāhmaṇasambhāṣaiḥ brāhmaṇasambhāṣebhiḥ
Dativebrāhmaṇasambhāṣāya brāhmaṇasambhāṣābhyām brāhmaṇasambhāṣebhyaḥ
Ablativebrāhmaṇasambhāṣāt brāhmaṇasambhāṣābhyām brāhmaṇasambhāṣebhyaḥ
Genitivebrāhmaṇasambhāṣasya brāhmaṇasambhāṣayoḥ brāhmaṇasambhāṣāṇām
Locativebrāhmaṇasambhāṣe brāhmaṇasambhāṣayoḥ brāhmaṇasambhāṣeṣu

Compound brāhmaṇasambhāṣa -

Adverb -brāhmaṇasambhāṣam -brāhmaṇasambhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria