Declension table of ?brāhmaṇasaṃsthā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇasaṃsthā brāhmaṇasaṃsthe brāhmaṇasaṃsthāḥ
Vocativebrāhmaṇasaṃsthe brāhmaṇasaṃsthe brāhmaṇasaṃsthāḥ
Accusativebrāhmaṇasaṃsthām brāhmaṇasaṃsthe brāhmaṇasaṃsthāḥ
Instrumentalbrāhmaṇasaṃsthayā brāhmaṇasaṃsthābhyām brāhmaṇasaṃsthābhiḥ
Dativebrāhmaṇasaṃsthāyai brāhmaṇasaṃsthābhyām brāhmaṇasaṃsthābhyaḥ
Ablativebrāhmaṇasaṃsthāyāḥ brāhmaṇasaṃsthābhyām brāhmaṇasaṃsthābhyaḥ
Genitivebrāhmaṇasaṃsthāyāḥ brāhmaṇasaṃsthayoḥ brāhmaṇasaṃsthānām
Locativebrāhmaṇasaṃsthāyām brāhmaṇasaṃsthayoḥ brāhmaṇasaṃsthāsu

Adverb -brāhmaṇasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria