Declension table of ?brāhmaṇapāla

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇapālaḥ brāhmaṇapālau brāhmaṇapālāḥ
Vocativebrāhmaṇapāla brāhmaṇapālau brāhmaṇapālāḥ
Accusativebrāhmaṇapālam brāhmaṇapālau brāhmaṇapālān
Instrumentalbrāhmaṇapālena brāhmaṇapālābhyām brāhmaṇapālaiḥ brāhmaṇapālebhiḥ
Dativebrāhmaṇapālāya brāhmaṇapālābhyām brāhmaṇapālebhyaḥ
Ablativebrāhmaṇapālāt brāhmaṇapālābhyām brāhmaṇapālebhyaḥ
Genitivebrāhmaṇapālasya brāhmaṇapālayoḥ brāhmaṇapālānām
Locativebrāhmaṇapāle brāhmaṇapālayoḥ brāhmaṇapāleṣu

Compound brāhmaṇapāla -

Adverb -brāhmaṇapālam -brāhmaṇapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria