Declension table of ?brāhmaṇakāraka

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇakārakam brāhmaṇakārake brāhmaṇakārakāṇi
Vocativebrāhmaṇakāraka brāhmaṇakārake brāhmaṇakārakāṇi
Accusativebrāhmaṇakārakam brāhmaṇakārake brāhmaṇakārakāṇi
Instrumentalbrāhmaṇakārakeṇa brāhmaṇakārakābhyām brāhmaṇakārakaiḥ
Dativebrāhmaṇakārakāya brāhmaṇakārakābhyām brāhmaṇakārakebhyaḥ
Ablativebrāhmaṇakārakāt brāhmaṇakārakābhyām brāhmaṇakārakebhyaḥ
Genitivebrāhmaṇakārakasya brāhmaṇakārakayoḥ brāhmaṇakārakāṇām
Locativebrāhmaṇakārake brāhmaṇakārakayoḥ brāhmaṇakārakeṣu

Compound brāhmaṇakāraka -

Adverb -brāhmaṇakārakam -brāhmaṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria