Declension table of ?brāhmaṇajuṣṭa

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇajuṣṭam brāhmaṇajuṣṭe brāhmaṇajuṣṭāni
Vocativebrāhmaṇajuṣṭa brāhmaṇajuṣṭe brāhmaṇajuṣṭāni
Accusativebrāhmaṇajuṣṭam brāhmaṇajuṣṭe brāhmaṇajuṣṭāni
Instrumentalbrāhmaṇajuṣṭena brāhmaṇajuṣṭābhyām brāhmaṇajuṣṭaiḥ
Dativebrāhmaṇajuṣṭāya brāhmaṇajuṣṭābhyām brāhmaṇajuṣṭebhyaḥ
Ablativebrāhmaṇajuṣṭāt brāhmaṇajuṣṭābhyām brāhmaṇajuṣṭebhyaḥ
Genitivebrāhmaṇajuṣṭasya brāhmaṇajuṣṭayoḥ brāhmaṇajuṣṭānām
Locativebrāhmaṇajuṣṭe brāhmaṇajuṣṭayoḥ brāhmaṇajuṣṭeṣu

Compound brāhmaṇajuṣṭa -

Adverb -brāhmaṇajuṣṭam -brāhmaṇajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria