Declension table of ?brāhmaṇajīvikā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇajīvikā brāhmaṇajīvike brāhmaṇajīvikāḥ
Vocativebrāhmaṇajīvike brāhmaṇajīvike brāhmaṇajīvikāḥ
Accusativebrāhmaṇajīvikām brāhmaṇajīvike brāhmaṇajīvikāḥ
Instrumentalbrāhmaṇajīvikayā brāhmaṇajīvikābhyām brāhmaṇajīvikābhiḥ
Dativebrāhmaṇajīvikāyai brāhmaṇajīvikābhyām brāhmaṇajīvikābhyaḥ
Ablativebrāhmaṇajīvikāyāḥ brāhmaṇajīvikābhyām brāhmaṇajīvikābhyaḥ
Genitivebrāhmaṇajīvikāyāḥ brāhmaṇajīvikayoḥ brāhmaṇajīvikānām
Locativebrāhmaṇajīvikāyām brāhmaṇajīvikayoḥ brāhmaṇajīvikāsu

Adverb -brāhmaṇajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria