Declension table of ?brāhmaṇahita

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇahitam brāhmaṇahite brāhmaṇahitāni
Vocativebrāhmaṇahita brāhmaṇahite brāhmaṇahitāni
Accusativebrāhmaṇahitam brāhmaṇahite brāhmaṇahitāni
Instrumentalbrāhmaṇahitena brāhmaṇahitābhyām brāhmaṇahitaiḥ
Dativebrāhmaṇahitāya brāhmaṇahitābhyām brāhmaṇahitebhyaḥ
Ablativebrāhmaṇahitāt brāhmaṇahitābhyām brāhmaṇahitebhyaḥ
Genitivebrāhmaṇahitasya brāhmaṇahitayoḥ brāhmaṇahitānām
Locativebrāhmaṇahite brāhmaṇahitayoḥ brāhmaṇahiteṣu

Compound brāhmaṇahita -

Adverb -brāhmaṇahitam -brāhmaṇahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria