Declension table of ?brāhmaṇagṛha

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇagṛham brāhmaṇagṛhe brāhmaṇagṛhāṇi
Vocativebrāhmaṇagṛha brāhmaṇagṛhe brāhmaṇagṛhāṇi
Accusativebrāhmaṇagṛham brāhmaṇagṛhe brāhmaṇagṛhāṇi
Instrumentalbrāhmaṇagṛheṇa brāhmaṇagṛhābhyām brāhmaṇagṛhaiḥ
Dativebrāhmaṇagṛhāya brāhmaṇagṛhābhyām brāhmaṇagṛhebhyaḥ
Ablativebrāhmaṇagṛhāt brāhmaṇagṛhābhyām brāhmaṇagṛhebhyaḥ
Genitivebrāhmaṇagṛhasya brāhmaṇagṛhayoḥ brāhmaṇagṛhāṇām
Locativebrāhmaṇagṛhe brāhmaṇagṛhayoḥ brāhmaṇagṛheṣu

Compound brāhmaṇagṛha -

Adverb -brāhmaṇagṛham -brāhmaṇagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria