Declension table of ?brāhmaṇadārikā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇadārikā brāhmaṇadārike brāhmaṇadārikāḥ
Vocativebrāhmaṇadārike brāhmaṇadārike brāhmaṇadārikāḥ
Accusativebrāhmaṇadārikām brāhmaṇadārike brāhmaṇadārikāḥ
Instrumentalbrāhmaṇadārikayā brāhmaṇadārikābhyām brāhmaṇadārikābhiḥ
Dativebrāhmaṇadārikāyai brāhmaṇadārikābhyām brāhmaṇadārikābhyaḥ
Ablativebrāhmaṇadārikāyāḥ brāhmaṇadārikābhyām brāhmaṇadārikābhyaḥ
Genitivebrāhmaṇadārikāyāḥ brāhmaṇadārikayoḥ brāhmaṇadārikāṇām
Locativebrāhmaṇadārikāyām brāhmaṇadārikayoḥ brāhmaṇadārikāsu

Adverb -brāhmaṇadārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria