Declension table of ?brāhmaṇabhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇabhūyiṣṭhā brāhmaṇabhūyiṣṭhe brāhmaṇabhūyiṣṭhāḥ
Vocativebrāhmaṇabhūyiṣṭhe brāhmaṇabhūyiṣṭhe brāhmaṇabhūyiṣṭhāḥ
Accusativebrāhmaṇabhūyiṣṭhām brāhmaṇabhūyiṣṭhe brāhmaṇabhūyiṣṭhāḥ
Instrumentalbrāhmaṇabhūyiṣṭhayā brāhmaṇabhūyiṣṭhābhyām brāhmaṇabhūyiṣṭhābhiḥ
Dativebrāhmaṇabhūyiṣṭhāyai brāhmaṇabhūyiṣṭhābhyām brāhmaṇabhūyiṣṭhābhyaḥ
Ablativebrāhmaṇabhūyiṣṭhāyāḥ brāhmaṇabhūyiṣṭhābhyām brāhmaṇabhūyiṣṭhābhyaḥ
Genitivebrāhmaṇabhūyiṣṭhāyāḥ brāhmaṇabhūyiṣṭhayoḥ brāhmaṇabhūyiṣṭhānām
Locativebrāhmaṇabhūyiṣṭhāyām brāhmaṇabhūyiṣṭhayoḥ brāhmaṇabhūyiṣṭhāsu

Adverb -brāhmaṇabhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria