Declension table of ?brāhmaṇabhūyiṣṭha

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇabhūyiṣṭhaḥ brāhmaṇabhūyiṣṭhau brāhmaṇabhūyiṣṭhāḥ
Vocativebrāhmaṇabhūyiṣṭha brāhmaṇabhūyiṣṭhau brāhmaṇabhūyiṣṭhāḥ
Accusativebrāhmaṇabhūyiṣṭham brāhmaṇabhūyiṣṭhau brāhmaṇabhūyiṣṭhān
Instrumentalbrāhmaṇabhūyiṣṭhena brāhmaṇabhūyiṣṭhābhyām brāhmaṇabhūyiṣṭhaiḥ brāhmaṇabhūyiṣṭhebhiḥ
Dativebrāhmaṇabhūyiṣṭhāya brāhmaṇabhūyiṣṭhābhyām brāhmaṇabhūyiṣṭhebhyaḥ
Ablativebrāhmaṇabhūyiṣṭhāt brāhmaṇabhūyiṣṭhābhyām brāhmaṇabhūyiṣṭhebhyaḥ
Genitivebrāhmaṇabhūyiṣṭhasya brāhmaṇabhūyiṣṭhayoḥ brāhmaṇabhūyiṣṭhānām
Locativebrāhmaṇabhūyiṣṭhe brāhmaṇabhūyiṣṭhayoḥ brāhmaṇabhūyiṣṭheṣu

Compound brāhmaṇabhūyiṣṭha -

Adverb -brāhmaṇabhūyiṣṭham -brāhmaṇabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria