Declension table of ?brāhmaṇabhakta

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇabhaktaḥ brāhmaṇabhaktau brāhmaṇabhaktāḥ
Vocativebrāhmaṇabhakta brāhmaṇabhaktau brāhmaṇabhaktāḥ
Accusativebrāhmaṇabhaktam brāhmaṇabhaktau brāhmaṇabhaktān
Instrumentalbrāhmaṇabhaktena brāhmaṇabhaktābhyām brāhmaṇabhaktaiḥ brāhmaṇabhaktebhiḥ
Dativebrāhmaṇabhaktāya brāhmaṇabhaktābhyām brāhmaṇabhaktebhyaḥ
Ablativebrāhmaṇabhaktāt brāhmaṇabhaktābhyām brāhmaṇabhaktebhyaḥ
Genitivebrāhmaṇabhaktasya brāhmaṇabhaktayoḥ brāhmaṇabhaktānām
Locativebrāhmaṇabhakte brāhmaṇabhaktayoḥ brāhmaṇabhakteṣu

Compound brāhmaṇabhakta -

Adverb -brāhmaṇabhaktam -brāhmaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria