Declension table of ?brāhmaṇāyana

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇāyanaḥ brāhmaṇāyanau brāhmaṇāyanāḥ
Vocativebrāhmaṇāyana brāhmaṇāyanau brāhmaṇāyanāḥ
Accusativebrāhmaṇāyanam brāhmaṇāyanau brāhmaṇāyanān
Instrumentalbrāhmaṇāyanena brāhmaṇāyanābhyām brāhmaṇāyanaiḥ brāhmaṇāyanebhiḥ
Dativebrāhmaṇāyanāya brāhmaṇāyanābhyām brāhmaṇāyanebhyaḥ
Ablativebrāhmaṇāyanāt brāhmaṇāyanābhyām brāhmaṇāyanebhyaḥ
Genitivebrāhmaṇāyanasya brāhmaṇāyanayoḥ brāhmaṇāyanānām
Locativebrāhmaṇāyane brāhmaṇāyanayoḥ brāhmaṇāyaneṣu

Compound brāhmaṇāyana -

Adverb -brāhmaṇāyanam -brāhmaṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria