Declension table of ?brāhmaṇāvekṣa

Deva

MasculineSingularDualPlural
Nominativebrāhmaṇāvekṣaḥ brāhmaṇāvekṣau brāhmaṇāvekṣāḥ
Vocativebrāhmaṇāvekṣa brāhmaṇāvekṣau brāhmaṇāvekṣāḥ
Accusativebrāhmaṇāvekṣam brāhmaṇāvekṣau brāhmaṇāvekṣān
Instrumentalbrāhmaṇāvekṣeṇa brāhmaṇāvekṣābhyām brāhmaṇāvekṣaiḥ brāhmaṇāvekṣebhiḥ
Dativebrāhmaṇāvekṣāya brāhmaṇāvekṣābhyām brāhmaṇāvekṣebhyaḥ
Ablativebrāhmaṇāvekṣāt brāhmaṇāvekṣābhyām brāhmaṇāvekṣebhyaḥ
Genitivebrāhmaṇāvekṣasya brāhmaṇāvekṣayoḥ brāhmaṇāvekṣāṇām
Locativebrāhmaṇāvekṣe brāhmaṇāvekṣayoḥ brāhmaṇāvekṣeṣu

Compound brāhmaṇāvekṣa -

Adverb -brāhmaṇāvekṣam -brāhmaṇāvekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria