Declension table of ?brāhmaṇātmakā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇātmakā brāhmaṇātmake brāhmaṇātmakāḥ
Vocativebrāhmaṇātmake brāhmaṇātmake brāhmaṇātmakāḥ
Accusativebrāhmaṇātmakām brāhmaṇātmake brāhmaṇātmakāḥ
Instrumentalbrāhmaṇātmakayā brāhmaṇātmakābhyām brāhmaṇātmakābhiḥ
Dativebrāhmaṇātmakāyai brāhmaṇātmakābhyām brāhmaṇātmakābhyaḥ
Ablativebrāhmaṇātmakāyāḥ brāhmaṇātmakābhyām brāhmaṇātmakābhyaḥ
Genitivebrāhmaṇātmakāyāḥ brāhmaṇātmakayoḥ brāhmaṇātmakānām
Locativebrāhmaṇātmakāyām brāhmaṇātmakayoḥ brāhmaṇātmakāsu

Adverb -brāhmaṇātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria