Declension table of ?brāhmaṇādarśana

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇādarśanam brāhmaṇādarśane brāhmaṇādarśanāni
Vocativebrāhmaṇādarśana brāhmaṇādarśane brāhmaṇādarśanāni
Accusativebrāhmaṇādarśanam brāhmaṇādarśane brāhmaṇādarśanāni
Instrumentalbrāhmaṇādarśanena brāhmaṇādarśanābhyām brāhmaṇādarśanaiḥ
Dativebrāhmaṇādarśanāya brāhmaṇādarśanābhyām brāhmaṇādarśanebhyaḥ
Ablativebrāhmaṇādarśanāt brāhmaṇādarśanābhyām brāhmaṇādarśanebhyaḥ
Genitivebrāhmaṇādarśanasya brāhmaṇādarśanayoḥ brāhmaṇādarśanānām
Locativebrāhmaṇādarśane brāhmaṇādarśanayoḥ brāhmaṇādarśaneṣu

Compound brāhmaṇādarśana -

Adverb -brāhmaṇādarśanam -brāhmaṇādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria