Declension table of ?brāhmaṇācchaṃsiśastra

Deva

NeuterSingularDualPlural
Nominativebrāhmaṇācchaṃsiśastram brāhmaṇācchaṃsiśastre brāhmaṇācchaṃsiśastrāṇi
Vocativebrāhmaṇācchaṃsiśastra brāhmaṇācchaṃsiśastre brāhmaṇācchaṃsiśastrāṇi
Accusativebrāhmaṇācchaṃsiśastram brāhmaṇācchaṃsiśastre brāhmaṇācchaṃsiśastrāṇi
Instrumentalbrāhmaṇācchaṃsiśastreṇa brāhmaṇācchaṃsiśastrābhyām brāhmaṇācchaṃsiśastraiḥ
Dativebrāhmaṇācchaṃsiśastrāya brāhmaṇācchaṃsiśastrābhyām brāhmaṇācchaṃsiśastrebhyaḥ
Ablativebrāhmaṇācchaṃsiśastrāt brāhmaṇācchaṃsiśastrābhyām brāhmaṇācchaṃsiśastrebhyaḥ
Genitivebrāhmaṇācchaṃsiśastrasya brāhmaṇācchaṃsiśastrayoḥ brāhmaṇācchaṃsiśastrāṇām
Locativebrāhmaṇācchaṃsiśastre brāhmaṇācchaṃsiśastrayoḥ brāhmaṇācchaṃsiśastreṣu

Compound brāhmaṇācchaṃsiśastra -

Adverb -brāhmaṇācchaṃsiśastram -brāhmaṇācchaṃsiśastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria