Declension table of ?brāhmaṇā

Deva

FeminineSingularDualPlural
Nominativebrāhmaṇā brāhmaṇe brāhmaṇāḥ
Vocativebrāhmaṇe brāhmaṇe brāhmaṇāḥ
Accusativebrāhmaṇām brāhmaṇe brāhmaṇāḥ
Instrumentalbrāhmaṇayā brāhmaṇābhyām brāhmaṇābhiḥ
Dativebrāhmaṇāyai brāhmaṇābhyām brāhmaṇābhyaḥ
Ablativebrāhmaṇāyāḥ brāhmaṇābhyām brāhmaṇābhyaḥ
Genitivebrāhmaṇāyāḥ brāhmaṇayoḥ brāhmaṇānām
Locativebrāhmaṇāyām brāhmaṇayoḥ brāhmaṇāsu

Adverb -brāhmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria