Declension table of ?bhrūvikṣepa

Deva

MasculineSingularDualPlural
Nominativebhrūvikṣepaḥ bhrūvikṣepau bhrūvikṣepāḥ
Vocativebhrūvikṣepa bhrūvikṣepau bhrūvikṣepāḥ
Accusativebhrūvikṣepam bhrūvikṣepau bhrūvikṣepān
Instrumentalbhrūvikṣepeṇa bhrūvikṣepābhyām bhrūvikṣepaiḥ bhrūvikṣepebhiḥ
Dativebhrūvikṣepāya bhrūvikṣepābhyām bhrūvikṣepebhyaḥ
Ablativebhrūvikṣepāt bhrūvikṣepābhyām bhrūvikṣepebhyaḥ
Genitivebhrūvikṣepasya bhrūvikṣepayoḥ bhrūvikṣepāṇām
Locativebhrūvikṣepe bhrūvikṣepayoḥ bhrūvikṣepeṣu

Compound bhrūvikṣepa -

Adverb -bhrūvikṣepam -bhrūvikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria