Declension table of ?bhrūvijṛmbha

Deva

MasculineSingularDualPlural
Nominativebhrūvijṛmbhaḥ bhrūvijṛmbhau bhrūvijṛmbhāḥ
Vocativebhrūvijṛmbha bhrūvijṛmbhau bhrūvijṛmbhāḥ
Accusativebhrūvijṛmbham bhrūvijṛmbhau bhrūvijṛmbhān
Instrumentalbhrūvijṛmbheṇa bhrūvijṛmbhābhyām bhrūvijṛmbhaiḥ bhrūvijṛmbhebhiḥ
Dativebhrūvijṛmbhāya bhrūvijṛmbhābhyām bhrūvijṛmbhebhyaḥ
Ablativebhrūvijṛmbhāt bhrūvijṛmbhābhyām bhrūvijṛmbhebhyaḥ
Genitivebhrūvijṛmbhasya bhrūvijṛmbhayoḥ bhrūvijṛmbhāṇām
Locativebhrūvijṛmbhe bhrūvijṛmbhayoḥ bhrūvijṛmbheṣu

Compound bhrūvijṛmbha -

Adverb -bhrūvijṛmbham -bhrūvijṛmbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria