Declension table of ?bhrūkuṭīkuṭilā

Deva

FeminineSingularDualPlural
Nominativebhrūkuṭīkuṭilā bhrūkuṭīkuṭile bhrūkuṭīkuṭilāḥ
Vocativebhrūkuṭīkuṭile bhrūkuṭīkuṭile bhrūkuṭīkuṭilāḥ
Accusativebhrūkuṭīkuṭilām bhrūkuṭīkuṭile bhrūkuṭīkuṭilāḥ
Instrumentalbhrūkuṭīkuṭilayā bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilābhiḥ
Dativebhrūkuṭīkuṭilāyai bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilābhyaḥ
Ablativebhrūkuṭīkuṭilāyāḥ bhrūkuṭīkuṭilābhyām bhrūkuṭīkuṭilābhyaḥ
Genitivebhrūkuṭīkuṭilāyāḥ bhrūkuṭīkuṭilayoḥ bhrūkuṭīkuṭilānām
Locativebhrūkuṭīkuṭilāyām bhrūkuṭīkuṭilayoḥ bhrūkuṭīkuṭilāsu

Adverb -bhrūkuṭīkuṭilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria