Declension table of ?bhrūkuṭīkuṭika

Deva

MasculineSingularDualPlural
Nominativebhrūkuṭīkuṭikaḥ bhrūkuṭīkuṭikau bhrūkuṭīkuṭikāḥ
Vocativebhrūkuṭīkuṭika bhrūkuṭīkuṭikau bhrūkuṭīkuṭikāḥ
Accusativebhrūkuṭīkuṭikam bhrūkuṭīkuṭikau bhrūkuṭīkuṭikān
Instrumentalbhrūkuṭīkuṭikena bhrūkuṭīkuṭikābhyām bhrūkuṭīkuṭikaiḥ bhrūkuṭīkuṭikebhiḥ
Dativebhrūkuṭīkuṭikāya bhrūkuṭīkuṭikābhyām bhrūkuṭīkuṭikebhyaḥ
Ablativebhrūkuṭīkuṭikāt bhrūkuṭīkuṭikābhyām bhrūkuṭīkuṭikebhyaḥ
Genitivebhrūkuṭīkuṭikasya bhrūkuṭīkuṭikayoḥ bhrūkuṭīkuṭikānām
Locativebhrūkuṭīkuṭike bhrūkuṭīkuṭikayoḥ bhrūkuṭīkuṭikeṣu

Compound bhrūkuṭīkuṭika -

Adverb -bhrūkuṭīkuṭikam -bhrūkuṭīkuṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria