Declension table of ?bhrūjāha

Deva

NeuterSingularDualPlural
Nominativebhrūjāham bhrūjāhe bhrūjāhāni
Vocativebhrūjāha bhrūjāhe bhrūjāhāni
Accusativebhrūjāham bhrūjāhe bhrūjāhāni
Instrumentalbhrūjāhena bhrūjāhābhyām bhrūjāhaiḥ
Dativebhrūjāhāya bhrūjāhābhyām bhrūjāhebhyaḥ
Ablativebhrūjāhāt bhrūjāhābhyām bhrūjāhebhyaḥ
Genitivebhrūjāhasya bhrūjāhayoḥ bhrūjāhānām
Locativebhrūjāhe bhrūjāhayoḥ bhrūjāheṣu

Compound bhrūjāha -

Adverb -bhrūjāham -bhrūjāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria