Declension table of ?bhrukuṃśa

Deva

MasculineSingularDualPlural
Nominativebhrukuṃśaḥ bhrukuṃśau bhrukuṃśāḥ
Vocativebhrukuṃśa bhrukuṃśau bhrukuṃśāḥ
Accusativebhrukuṃśam bhrukuṃśau bhrukuṃśān
Instrumentalbhrukuṃśena bhrukuṃśābhyām bhrukuṃśaiḥ bhrukuṃśebhiḥ
Dativebhrukuṃśāya bhrukuṃśābhyām bhrukuṃśebhyaḥ
Ablativebhrukuṃśāt bhrukuṃśābhyām bhrukuṃśebhyaḥ
Genitivebhrukuṃśasya bhrukuṃśayoḥ bhrukuṃśānām
Locativebhrukuṃśe bhrukuṃśayoḥ bhrukuṃśeṣu

Compound bhrukuṃśa -

Adverb -bhrukuṃśam -bhrukuṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria