Declension table of ?bhramarakaraṇḍaka

Deva

MasculineSingularDualPlural
Nominativebhramarakaraṇḍakaḥ bhramarakaraṇḍakau bhramarakaraṇḍakāḥ
Vocativebhramarakaraṇḍaka bhramarakaraṇḍakau bhramarakaraṇḍakāḥ
Accusativebhramarakaraṇḍakam bhramarakaraṇḍakau bhramarakaraṇḍakān
Instrumentalbhramarakaraṇḍakena bhramarakaraṇḍakābhyām bhramarakaraṇḍakaiḥ bhramarakaraṇḍakebhiḥ
Dativebhramarakaraṇḍakāya bhramarakaraṇḍakābhyām bhramarakaraṇḍakebhyaḥ
Ablativebhramarakaraṇḍakāt bhramarakaraṇḍakābhyām bhramarakaraṇḍakebhyaḥ
Genitivebhramarakaraṇḍakasya bhramarakaraṇḍakayoḥ bhramarakaraṇḍakānām
Locativebhramarakaraṇḍake bhramarakaraṇḍakayoḥ bhramarakaraṇḍakeṣu

Compound bhramarakaraṇḍaka -

Adverb -bhramarakaraṇḍakam -bhramarakaraṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria