Declension table of ?bhrakuṭīmukhā

Deva

FeminineSingularDualPlural
Nominativebhrakuṭīmukhā bhrakuṭīmukhe bhrakuṭīmukhāḥ
Vocativebhrakuṭīmukhe bhrakuṭīmukhe bhrakuṭīmukhāḥ
Accusativebhrakuṭīmukhām bhrakuṭīmukhe bhrakuṭīmukhāḥ
Instrumentalbhrakuṭīmukhayā bhrakuṭīmukhābhyām bhrakuṭīmukhābhiḥ
Dativebhrakuṭīmukhāyai bhrakuṭīmukhābhyām bhrakuṭīmukhābhyaḥ
Ablativebhrakuṭīmukhāyāḥ bhrakuṭīmukhābhyām bhrakuṭīmukhābhyaḥ
Genitivebhrakuṭīmukhāyāḥ bhrakuṭīmukhayoḥ bhrakuṭīmukhānām
Locativebhrakuṭīmukhāyām bhrakuṭīmukhayoḥ bhrakuṭīmukhāsu

Adverb -bhrakuṭīmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria