Declension table of ?bhrakuṭīmukha

Deva

MasculineSingularDualPlural
Nominativebhrakuṭīmukhaḥ bhrakuṭīmukhau bhrakuṭīmukhāḥ
Vocativebhrakuṭīmukha bhrakuṭīmukhau bhrakuṭīmukhāḥ
Accusativebhrakuṭīmukham bhrakuṭīmukhau bhrakuṭīmukhān
Instrumentalbhrakuṭīmukhena bhrakuṭīmukhābhyām bhrakuṭīmukhaiḥ bhrakuṭīmukhebhiḥ
Dativebhrakuṭīmukhāya bhrakuṭīmukhābhyām bhrakuṭīmukhebhyaḥ
Ablativebhrakuṭīmukhāt bhrakuṭīmukhābhyām bhrakuṭīmukhebhyaḥ
Genitivebhrakuṭīmukhasya bhrakuṭīmukhayoḥ bhrakuṭīmukhānām
Locativebhrakuṭīmukhe bhrakuṭīmukhayoḥ bhrakuṭīmukheṣu

Compound bhrakuṭīmukha -

Adverb -bhrakuṭīmukham -bhrakuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria