Declension table of ?bhrātṛvyavat

Deva

NeuterSingularDualPlural
Nominativebhrātṛvyavat bhrātṛvyavantī bhrātṛvyavatī bhrātṛvyavanti
Vocativebhrātṛvyavat bhrātṛvyavantī bhrātṛvyavatī bhrātṛvyavanti
Accusativebhrātṛvyavat bhrātṛvyavantī bhrātṛvyavatī bhrātṛvyavanti
Instrumentalbhrātṛvyavatā bhrātṛvyavadbhyām bhrātṛvyavadbhiḥ
Dativebhrātṛvyavate bhrātṛvyavadbhyām bhrātṛvyavadbhyaḥ
Ablativebhrātṛvyavataḥ bhrātṛvyavadbhyām bhrātṛvyavadbhyaḥ
Genitivebhrātṛvyavataḥ bhrātṛvyavatoḥ bhrātṛvyavatām
Locativebhrātṛvyavati bhrātṛvyavatoḥ bhrātṛvyavatsu

Adverb -bhrātṛvyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria