Declension table of ?bhrātṛvyakṣayaṇā

Deva

FeminineSingularDualPlural
Nominativebhrātṛvyakṣayaṇā bhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇāḥ
Vocativebhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇāḥ
Accusativebhrātṛvyakṣayaṇām bhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇāḥ
Instrumentalbhrātṛvyakṣayaṇayā bhrātṛvyakṣayaṇābhyām bhrātṛvyakṣayaṇābhiḥ
Dativebhrātṛvyakṣayaṇāyai bhrātṛvyakṣayaṇābhyām bhrātṛvyakṣayaṇābhyaḥ
Ablativebhrātṛvyakṣayaṇāyāḥ bhrātṛvyakṣayaṇābhyām bhrātṛvyakṣayaṇābhyaḥ
Genitivebhrātṛvyakṣayaṇāyāḥ bhrātṛvyakṣayaṇayoḥ bhrātṛvyakṣayaṇānām
Locativebhrātṛvyakṣayaṇāyām bhrātṛvyakṣayaṇayoḥ bhrātṛvyakṣayaṇāsu

Adverb -bhrātṛvyakṣayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria