Declension table of ?bhrātṛvyacātanā

Deva

FeminineSingularDualPlural
Nominativebhrātṛvyacātanā bhrātṛvyacātane bhrātṛvyacātanāḥ
Vocativebhrātṛvyacātane bhrātṛvyacātane bhrātṛvyacātanāḥ
Accusativebhrātṛvyacātanām bhrātṛvyacātane bhrātṛvyacātanāḥ
Instrumentalbhrātṛvyacātanayā bhrātṛvyacātanābhyām bhrātṛvyacātanābhiḥ
Dativebhrātṛvyacātanāyai bhrātṛvyacātanābhyām bhrātṛvyacātanābhyaḥ
Ablativebhrātṛvyacātanāyāḥ bhrātṛvyacātanābhyām bhrātṛvyacātanābhyaḥ
Genitivebhrātṛvyacātanāyāḥ bhrātṛvyacātanayoḥ bhrātṛvyacātanānām
Locativebhrātṛvyacātanāyām bhrātṛvyacātanayoḥ bhrātṛvyacātanāsu

Adverb -bhrātṛvyacātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria