Declension table of ?bhrātṛmat

Deva

MasculineSingularDualPlural
Nominativebhrātṛmān bhrātṛmantau bhrātṛmantaḥ
Vocativebhrātṛman bhrātṛmantau bhrātṛmantaḥ
Accusativebhrātṛmantam bhrātṛmantau bhrātṛmataḥ
Instrumentalbhrātṛmatā bhrātṛmadbhyām bhrātṛmadbhiḥ
Dativebhrātṛmate bhrātṛmadbhyām bhrātṛmadbhyaḥ
Ablativebhrātṛmataḥ bhrātṛmadbhyām bhrātṛmadbhyaḥ
Genitivebhrātṛmataḥ bhrātṛmatoḥ bhrātṛmatām
Locativebhrātṛmati bhrātṛmatoḥ bhrātṛmatsu

Compound bhrātṛmat -

Adverb -bhrātṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria