Declension table of ?bhrātṛgandhi

Deva

MasculineSingularDualPlural
Nominativebhrātṛgandhiḥ bhrātṛgandhī bhrātṛgandhayaḥ
Vocativebhrātṛgandhe bhrātṛgandhī bhrātṛgandhayaḥ
Accusativebhrātṛgandhim bhrātṛgandhī bhrātṛgandhīn
Instrumentalbhrātṛgandhinā bhrātṛgandhibhyām bhrātṛgandhibhiḥ
Dativebhrātṛgandhaye bhrātṛgandhibhyām bhrātṛgandhibhyaḥ
Ablativebhrātṛgandheḥ bhrātṛgandhibhyām bhrātṛgandhibhyaḥ
Genitivebhrātṛgandheḥ bhrātṛgandhyoḥ bhrātṛgandhīnām
Locativebhrātṛgandhau bhrātṛgandhyoḥ bhrātṛgandhiṣu

Compound bhrātṛgandhi -

Adverb -bhrātṛgandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria