Declension table of ?bhrātṛbhaginīdarśanavidhi

Deva

MasculineSingularDualPlural
Nominativebhrātṛbhaginīdarśanavidhiḥ bhrātṛbhaginīdarśanavidhī bhrātṛbhaginīdarśanavidhayaḥ
Vocativebhrātṛbhaginīdarśanavidhe bhrātṛbhaginīdarśanavidhī bhrātṛbhaginīdarśanavidhayaḥ
Accusativebhrātṛbhaginīdarśanavidhim bhrātṛbhaginīdarśanavidhī bhrātṛbhaginīdarśanavidhīn
Instrumentalbhrātṛbhaginīdarśanavidhinā bhrātṛbhaginīdarśanavidhibhyām bhrātṛbhaginīdarśanavidhibhiḥ
Dativebhrātṛbhaginīdarśanavidhaye bhrātṛbhaginīdarśanavidhibhyām bhrātṛbhaginīdarśanavidhibhyaḥ
Ablativebhrātṛbhaginīdarśanavidheḥ bhrātṛbhaginīdarśanavidhibhyām bhrātṛbhaginīdarśanavidhibhyaḥ
Genitivebhrātṛbhaginīdarśanavidheḥ bhrātṛbhaginīdarśanavidhyoḥ bhrātṛbhaginīdarśanavidhīnām
Locativebhrātṛbhaginīdarśanavidhau bhrātṛbhaginīdarśanavidhyoḥ bhrātṛbhaginīdarśanavidhiṣu

Compound bhrātṛbhaginīdarśanavidhi -

Adverb -bhrātṛbhaginīdarśanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria