Declension table of ?bhrāntacitta

Deva

MasculineSingularDualPlural
Nominativebhrāntacittaḥ bhrāntacittau bhrāntacittāḥ
Vocativebhrāntacitta bhrāntacittau bhrāntacittāḥ
Accusativebhrāntacittam bhrāntacittau bhrāntacittān
Instrumentalbhrāntacittena bhrāntacittābhyām bhrāntacittaiḥ bhrāntacittebhiḥ
Dativebhrāntacittāya bhrāntacittābhyām bhrāntacittebhyaḥ
Ablativebhrāntacittāt bhrāntacittābhyām bhrāntacittebhyaḥ
Genitivebhrāntacittasya bhrāntacittayoḥ bhrāntacittānām
Locativebhrāntacitte bhrāntacittayoḥ bhrāntacitteṣu

Compound bhrāntacitta -

Adverb -bhrāntacittam -bhrāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria