Declension table of ?bhrāntākulitacetanā

Deva

FeminineSingularDualPlural
Nominativebhrāntākulitacetanā bhrāntākulitacetane bhrāntākulitacetanāḥ
Vocativebhrāntākulitacetane bhrāntākulitacetane bhrāntākulitacetanāḥ
Accusativebhrāntākulitacetanām bhrāntākulitacetane bhrāntākulitacetanāḥ
Instrumentalbhrāntākulitacetanayā bhrāntākulitacetanābhyām bhrāntākulitacetanābhiḥ
Dativebhrāntākulitacetanāyai bhrāntākulitacetanābhyām bhrāntākulitacetanābhyaḥ
Ablativebhrāntākulitacetanāyāḥ bhrāntākulitacetanābhyām bhrāntākulitacetanābhyaḥ
Genitivebhrāntākulitacetanāyāḥ bhrāntākulitacetanayoḥ bhrāntākulitacetanānām
Locativebhrāntākulitacetanāyām bhrāntākulitacetanayoḥ bhrāntākulitacetanāsu

Adverb -bhrāntākulitacetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria