Declension table of ?bhrāmiṇī

Deva

FeminineSingularDualPlural
Nominativebhrāmiṇī bhrāmiṇyau bhrāmiṇyaḥ
Vocativebhrāmiṇi bhrāmiṇyau bhrāmiṇyaḥ
Accusativebhrāmiṇīm bhrāmiṇyau bhrāmiṇīḥ
Instrumentalbhrāmiṇyā bhrāmiṇībhyām bhrāmiṇībhiḥ
Dativebhrāmiṇyai bhrāmiṇībhyām bhrāmiṇībhyaḥ
Ablativebhrāmiṇyāḥ bhrāmiṇībhyām bhrāmiṇībhyaḥ
Genitivebhrāmiṇyāḥ bhrāmiṇyoḥ bhrāmiṇīnām
Locativebhrāmiṇyām bhrāmiṇyoḥ bhrāmiṇīṣu

Compound bhrāmiṇi - bhrāmiṇī -

Adverb -bhrāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria