Declension table of ?bhrāṣṭramindha

Deva

NeuterSingularDualPlural
Nominativebhrāṣṭramindham bhrāṣṭramindhe bhrāṣṭramindhāni
Vocativebhrāṣṭramindha bhrāṣṭramindhe bhrāṣṭramindhāni
Accusativebhrāṣṭramindham bhrāṣṭramindhe bhrāṣṭramindhāni
Instrumentalbhrāṣṭramindhena bhrāṣṭramindhābhyām bhrāṣṭramindhaiḥ
Dativebhrāṣṭramindhāya bhrāṣṭramindhābhyām bhrāṣṭramindhebhyaḥ
Ablativebhrāṣṭramindhāt bhrāṣṭramindhābhyām bhrāṣṭramindhebhyaḥ
Genitivebhrāṣṭramindhasya bhrāṣṭramindhayoḥ bhrāṣṭramindhānām
Locativebhrāṣṭramindhe bhrāṣṭramindhayoḥ bhrāṣṭramindheṣu

Compound bhrāṣṭramindha -

Adverb -bhrāṣṭramindham -bhrāṣṭramindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria