Declension table of bhitti

Deva

FeminineSingularDualPlural
Nominativebhittiḥ bhittī bhittayaḥ
Vocativebhitte bhittī bhittayaḥ
Accusativebhittim bhittī bhittīḥ
Instrumentalbhittyā bhittibhyām bhittibhiḥ
Dativebhittyai bhittaye bhittibhyām bhittibhyaḥ
Ablativebhittyāḥ bhitteḥ bhittibhyām bhittibhyaḥ
Genitivebhittyāḥ bhitteḥ bhittyoḥ bhittīnām
Locativebhittyām bhittau bhittyoḥ bhittiṣu

Compound bhitti -

Adverb -bhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria