Declension table of ?bhinnavacana

Deva

MasculineSingularDualPlural
Nominativebhinnavacanaḥ bhinnavacanau bhinnavacanāḥ
Vocativebhinnavacana bhinnavacanau bhinnavacanāḥ
Accusativebhinnavacanam bhinnavacanau bhinnavacanān
Instrumentalbhinnavacanena bhinnavacanābhyām bhinnavacanaiḥ bhinnavacanebhiḥ
Dativebhinnavacanāya bhinnavacanābhyām bhinnavacanebhyaḥ
Ablativebhinnavacanāt bhinnavacanābhyām bhinnavacanebhyaḥ
Genitivebhinnavacanasya bhinnavacanayoḥ bhinnavacanānām
Locativebhinnavacane bhinnavacanayoḥ bhinnavacaneṣu

Compound bhinnavacana -

Adverb -bhinnavacanam -bhinnavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria