Declension table of ?bhinnasvaramukhavarṇa

Deva

NeuterSingularDualPlural
Nominativebhinnasvaramukhavarṇam bhinnasvaramukhavarṇe bhinnasvaramukhavarṇāni
Vocativebhinnasvaramukhavarṇa bhinnasvaramukhavarṇe bhinnasvaramukhavarṇāni
Accusativebhinnasvaramukhavarṇam bhinnasvaramukhavarṇe bhinnasvaramukhavarṇāni
Instrumentalbhinnasvaramukhavarṇena bhinnasvaramukhavarṇābhyām bhinnasvaramukhavarṇaiḥ
Dativebhinnasvaramukhavarṇāya bhinnasvaramukhavarṇābhyām bhinnasvaramukhavarṇebhyaḥ
Ablativebhinnasvaramukhavarṇāt bhinnasvaramukhavarṇābhyām bhinnasvaramukhavarṇebhyaḥ
Genitivebhinnasvaramukhavarṇasya bhinnasvaramukhavarṇayoḥ bhinnasvaramukhavarṇānām
Locativebhinnasvaramukhavarṇe bhinnasvaramukhavarṇayoḥ bhinnasvaramukhavarṇeṣu

Compound bhinnasvaramukhavarṇa -

Adverb -bhinnasvaramukhavarṇam -bhinnasvaramukhavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria